![]() |
माण्डूक्य उपनिषद्, Māṇḍūkya Upaniṣad,-Mundakopanishad, (S.-2, Ch.-1, V.-13) |
।। इति माण्डूक्योपनिषत्संपूर्णा ।। भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम देवहितं यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। |
।। iti māṇḍūkyopaniṣatsaṃpūrṇā ।। bhadraṃ karṇebhiḥ śrṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ। sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ। svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ। svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ।। śāntiḥ śāntiḥ śāntiḥ ।। |