Ayurvedic Consortium of Europe

Ayurveda Online Net FREE - ONLINE SAMKHYA DARSHAN -

Search Verse for online reading chapter:
Verse No.:
Hledání slova ve spisu:
Slovo:
čr
केनोपनिषत् (kéna upnišad) ,-kéna upnišad 1, (S.-3, Ch.-1, V.-0)

॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

॥ atha kenopaniṣat ॥ Om̃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi । sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu । Om̃ śāntiḥ śāntiḥ śāntiḥ ॥








Komentář:

Ájurvédská Univerzita Praha

Admin Gwen