Ayurvedic Consortium of Europe

Ayurveda Online Net FREE - ONLINE SAMKHYA DARSHAN -

Search Verse for online reading chapter:
Verse No.:
Hledání slova ve spisu:
Slovo:
čr
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli VI), (S.-4, Ch.-6, V.-7)

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥

indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam । sattvādadhi mahānātmā mahato'vyaktamuttamam ॥ 7॥



indriyebhyaḥ param manaḥ = the mind is superior to the senses; manasas sattvam uttamam = the “essence of the mind” is better than the mind; sattvāt adhi mahān ātma = higher than the intellect is the Mahat or “great self”; mahataḥ avyaktam uttamam = the unmanifest is superior to the “great self”.



Beyond the senses is the mind, beyond the mind is the intellect, higher than the intellect is the Great Atman, higher than the Great Atman is the Unmanifest.




Komentář:

Ájurvédská Univerzita Praha

Admin Gwen