![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-15) |
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥ |
na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ । tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ॥ 15॥ iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ॥ |
tatra = there [in Brahman which is one's own Self]; sūryaḥ = the Sun; na bhāti = does not shine; na = neither; candra-tārakam = the moon and stars; imāḥ vidyutaḥ = these flashes of lightening; na bhānti = do not shine; kutaḥ ayam agniḥ = how therefore, this fire [that is seen by us]; sarvaṁ anubhāti = everything that gives light or heat; tam eva bhāntam = That [Supreme being] indeed shines; tasya = through his; bhāsā = effulgence; sarvam idaṁ vibhāti = all this shines. |
The sun does not shine there, nor the moon and the stars, nor these lightnings−not to speak of this fire. He shining, everything shines after Him. By His light all this is lighted.