![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-12) |
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥ |
eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti । tamātmasthaṃ ye'nupaśyanti dhīrāḥ teṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12॥ |
ekaḥ = the Supreme Reality is one; vaśī = the ruler or controller; sarva-bhūtāntar-ātmā = the inner Self of all beings; yaḥ = he who; karoti = makes; ekam = one; rūpam = form; bahudhā = manifold; tam ātmastham = Him residing in the individual Self; ye dhīra = those wise persons who; anupaśyanti = perceive, realise; teṣāṁ = to them; sukhaṁ śāśvataṁ = eternal happinss; na itareṣām = not for others [who are non-discriminating]. |
There is one Supreme Ruler, the inmost Self of all beings, who makes His one form manifold. Eternal happiness belongs to the wise, who perceive Him within themselves−not to others.