![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-3) |
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥ |
ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati । madhye vāmanamāsīnaṃ viśve devā upāsate ॥ 3॥ |
unnayati = he leads higher up; ūrdhvam = upward [from the heart chakra]; prāṇam = the expiration; apānam = the inspiration; pratyak asyati = thrusts forward; vāmanam = the adorable one or the Dwarf; madhye āsīnaṁ = seated in the middle; viśve = all; devāḥ = the gods; upāsate = worship. |
He it is who sends prana upward and who leads apana downward. All the devas worship that adorable One seated in the middle.