Ayurvedic Consortium of Europe

Ayurveda Online Net FREE - ONLINE SAMKHYA DARSHAN -

Search Verse for online reading chapter:
Verse No.:
Hledání slova ve spisu:
Slovo:
čr
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-4)

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥

asya visraṃsamānasya śarīrasthasya dehinaḥ । dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4॥



asya dehinaḥ śarīrasthasya = of this embodied one ie. the Self which is in the physical body; visraṁsamānasya = as it gets loosened or detached; vimucyamānasya dehāt = as it gets freed from the body; kim = what; pariśiṣyate = remains; atra = here; etat vai tat = this verily is That.



When the soul, identified with the body and dwelling in it, is torn away from the body, is freed from it, what then remains? This, verily, is That?




Komentář:

Ájurvédská Univerzita Praha

Admin Gwen