![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-4) |
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥ |
asya visraṃsamānasya śarīrasthasya dehinaḥ । dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4॥ |
asya dehinaḥ śarīrasthasya = of this embodied one ie. the Self which is in the physical body; visraṁsamānasya = as it gets loosened or detached; vimucyamānasya dehāt = as it gets freed from the body; kim = what; pariśiṣyate = remains; atra = here; etat vai tat = this verily is That. |
When the soul, identified with the body and dwelling in it, is torn away from the body, is freed from it, what then remains? This, verily, is That?