![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli IV), (S.-4, Ch.-4, V.-15) |
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥ |
yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati । evaṃ munervijānata ātmā bhavati gautama ॥ 15॥ iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ॥ |
yathā = just as; śuddham = pure; udakam = water; śuddhe = in pure; āsiktaṁ = poured; bhavati = becomes; tādṛk eva = of exactly the same quality; evaṁ = thus; muneḥ = the seer, one who meditates; vijānata = understanding; ātmā = the Self; bhavati = becomes; gautama = O Gautama. |
As pure water poured into pure water becomes one with it, so also, O Gautama, does the Self of the sage who knows.