![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli IV), (S.-4, Ch.-4, V.-3) |
येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥ |
yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāꣳśca maithunān । etenaiva vijānāti kimatra pariśiṣyate । etadvai tat ॥ 3॥ |
yena = that by which; vijānāti = know clearly; rūpaṁ = colour; rasaṁ = taste; gandhaṁ = smell; śabdām = sound; sparśāṁ = touch; ca = and; maithunān = pleasure derived from sex; etena eva = through this [Self] only; kim = what; atra = in this world; pariśiṣyate = remains; etat vai tat = this is indeed that. |
It is through Atman that one knows form, taste, smell, sounds, touches and carnal pleasures. Is there anything that remains unknown to Atman? This, verily, is That.