![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli IV), (S.-4, Ch.-4, V.-2) |
पराचः कामाननुयन्ति बाला- स्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥ |
parācaḥ kāmānanuyanti bālā- ste mṛtyoryanti vitatasya pāśam । atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante ॥ 2॥ |
bālāḥ = the children, immature people; anuyanti = they pursue; parācaḥ kāmān = the external objects of desire; te = they; yanti = become entangled; pāśam = in the noose, snare; mṛtyoḥ = of death; vitatasya = spread far and wide everywhere; atha = hence; dhīrāḥ = those who are wise and discriminating; viditvā = having known; amṛtatvaṁ = the immortality; na prārthayante = do not aspire after or pray for; dhruvam = the abiding, stable, permanent; adhruveṣu = in that which is impermanent; iha = here is this samsāra. |
Children pursue outer pleasures and fall into the net of widespread death; but calm souls, having known what is unshakable Immortality, do not covet any uncertain thing in this world.