![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli III), (S.-4, Ch.-3, V.-14) |
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥ |
uttiṣṭhata jāgrata prāpya varānnibodhata । kṣurasya dhārā niśitā duratyayā durgaṃ pathastatkavayo vadanti ॥ 14॥ |
uttiṣṭhata = arise; jāgrata = awake, be vigilant; prāpya varān = having obtained the boons, nibodhata = realise, comprehend them; kṣurasya dhārā = like the edge of a razor; niśitā = being sharpened; duratyayā = impassable; kavayaḥ = the seers, poets, enlightened ones; vadanti = declare; durgam = difficult to traverse; tat = is that; pathaḥ = path. |
Arise! Awake! Approach the great and learn. Like the sharp edge of a razor is that path, so the wise say−hard to tread and difficult to cross.