![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli III), (S.-4, Ch.-3, V.-6) |
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥ |
yastu vijñānavānbhavati yuktena manasā sadā । tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6॥ |
yaḥ tu = but that [intellect]; bhavati = becoming; vijñānavān = skilful, having insight and discrimination; sadā = being always; yuktena manasā = with a controlled or disciplined mind; tasya = his; indriyāṇi = the senses; vaśyāni = controllable; sat aśvā iva = like well-behaved horses; sāratheḥ = of the charioteer. |
But if the buddhi, being related to a mind that is always restrained, possesses discrimination, then the senses come under control, like the good horses of a charioteer.