![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli III), (S.-4, Ch.-3, V.-5) |
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥ |
yastvavijñānavānbhavatyayuktena manasā sadā । tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5॥ |
Yaḥ tu = but that [intellect]; bhavati = becoming; avijñānavān = unskilful, having no insight and discrimination; sadā = being always; ayuktena manasā = with an uncontrolled or undisciplined mind; tasya = his; indriyāṇi = the senses; avaśyāni = uncontrollable; duṣṭāśvā iva = like unruly horses; sāratheḥ = of the charioteer. |
If the buddhi, being related to a mind that is always distracted, loses its discriminations, then the senses become uncontrolled, like the vicious horses of a charioteer.