![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli II), (S.-4, Ch.-2, V.-25) |
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥ इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥ |
yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ । mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ ॥ 25॥ iti kāṭhakopaniṣadi prathamādhyāye dvitīyā vallī ॥ |
yasya = That [ātman] for which; brahma ca kṣatraṁ ca = the priests who are upholders of Dharma and the Kings who maintain social order; ubhe = both of whom; bhavataḥ = become; odanaḥ = food; yasya = for which [ātman]; mṛtyuḥ = Death; though it is the destroyer of everything; upasecanaṁ = [is as a] supplement to the food; kaḥ = who [devoid of the moral preparation]; veda = knows; itthā = in this manner; yatra = where; saḥ = It is? |
Who, then, knows where He is−He to whom Brahmins and kshattriyas are mere food and death itself a condiment?