![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli II), (S.-4, Ch.-2, V.-20) |
अणोरणीयान्महतो महीया- नात्माऽस्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २०॥ |
aṇoraṇīyānmahato mahīyā- nātmā'sya jantornihito guhāyām । tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ ॥ 20 |
aṇīyān = subtler; aṇoḥ = than an atom; mahīyān = greater; mahataḥ = than the greatest; ātmā = the Self; nihitaḥ = is lodged; guhāyām = in the cave of the heart; asya jantoḥ = of this creature; tam = That; akratuḥ = a desireless person; dhātuḥ-prasādāt = through the serenity of the organs; paśyati = sees, realises; mahimānam = the greatness; ātmanaḥ = of the Self; vīta-śokaḥ = [becomes] freed from suffering. |
Atman, smaller than the small, greater than the great, is hidden in the hearts of all living creatures. A man who is free from desires beholds the majesty of the Self through tranquillity of the senses and the mind and becomes free from grief.