![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli II), (S.-4, Ch.-2, V.-7) |
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥ |
śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṃ na vidyuḥ । āścaryo vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7॥ |
yaḥ = that which [the Self that]; na labhyaḥ = is not attainable; bahubhiḥ = by many; śravaṇāya api = even by hearing; yaṁ = which [the Self]; bahavaḥ = many (others); śṛṇvantaḥ api = even while hearing; na vidyuḥ = do not know; asya vaktā = Its expounder; (is) āścaryaḥ = wonderful, a rare one; [even after hearing of the Self]; kuśalaḥ = one who is proficient, skilful; [becomes the] labdhā = attainer. For āścaryaḥ = a wonder is the, jñātā = knower; kuśalānu-śiṣṭaḥ = being instructed by a skilful teacher. |
Many there are who do not even hear of Atman; though hearing of Him, many do not comprehend. Wonderful is the expounder and rare the hearer; rare indeed is the experiencer of Atman taught by an able preceptor.