![]() |
योग-वासिष्ठ Yoga-Vāsiṣṭha / वैराग्यप्रकरणं vairāgyaprakaraṇa,-Sarg 1, (S.-1, Ch.-1, V.-17) |
अगस्ति उवाच ।इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७॥ |
agasti uvāca ।ityuktvā tāta vipro'sau kāruṇyo maunamāgataḥ ।tathāvidhaṃ sutaṃ dṛṣṭvā punaḥ prāha guruḥ sutam ॥ 17॥ |
Agasti praví |
Karunja dohovořil a odmlčel se. Když ho otec takto viděl, navázal na promluvu. Slyš, můj synu.
Karunja se po proslovu odmlčel.