![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-45) |
द्वितोयो भागः। अथ बस्तिप्रकरणम्। जलबस्तिः शुष्कबस्तिर्बस्तिः स्याद्विविधा स्म-ता। जलबस्तिं जले कुर्याच्छुष्कबस्तिं सदा क्षितौ ॥४५॥ |
dvitoyo bhāgaḥ। atha bastiprakaraṇam। jalabastiḥ śuṣkabastirbastiḥ syādvividhā sma-tā। jalabastiṃ jale kuryācchuṣkabastiṃ sadā kṣitau ॥45॥ |
BASTIS |
The Bastis are described of two kinds, viz: Jala Basti (or water Basti) and Sukshma Basti (or dry Basti). Water Basti is done in water and dry Basti always on land. |
Commentary |
dvitoyo bhāgaḥ। atha bastiprakaraṇam। jalabastiḥ śuṣkabastirbastiḥ syādvividhā sma-tā। jalabastiṃ jale kuryācchuṣkabastiṃ sadā kṣitau ॥45॥ |