![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-39) |
अथ वामनधौतिः। भोजनान्ते पिबेद्वारि चाकण्ठपूरितं सुधीः। उर्ध्वा दृष्टिं श्रणं कृत्वा तज्जलं वमयेत्पुनः ॥३९॥ |
atha vāmanadhautiḥ। bhojanānte pibedvāri cākaṇṭhapūritaṃ sudhīḥ। urdhvā dṛṣṭiṃ śraṇaṃ kṛtvā tajjalaṃ vamayetpunaḥ ॥39॥ |
DANDA-DHAUTI |
After meal, let the wise practitioner drink water full up to the throat, then looking for a short while upwards, let him vomit it out again. By daily practising this Yoga, disorders of phlegm and bile are cured. |
Commentary |
atha vāmanadhautiḥ। bhojanānte pibedvāri cākaṇṭhapūritaṃ sudhīḥ। urdhvā dṛṣṭiṃ śraṇaṃ kṛtvā tajjalaṃ vamayetpunaḥ ॥39॥ |