![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-40) |
अथ वासोधौतिः। चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत्। पुनः प्रत्याहरेतैतत्प्रोच्यते धौतिकर्म्मर्कम् ॥४०॥ |
atha vāsodhautiḥ। caturaṅgulavistāraṃ sūkṣmavastraṃ śanairgraset। punaḥ pratyāharetaitatprocyate dhautikarmmarkam ॥40॥ |
VASTRA-DHAUTI |
Let him swallow a thin cloth, four fingers wide, then let him draw it out again. This is called Vastra-Dhauti. |
Commentary |
atha vāsodhautiḥ। caturaṅgulavistāraṃ sūkṣmavastraṃ śanairgraset। punaḥ pratyāharetaitatprocyate dhautikarmmarkam ॥40॥ |