![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-38) |
कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना। दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम् ॥३८॥ |
kaphapittaṃ tathā kledaṃ recayedūrdhvavartmanā। daṇḍadhautividhānena hṛdrogaṃ nāśayeddhruvam ॥38॥ |
DANDA-DHAUTI |
By this process all the phlegm, bile and other impurities are expelled out of the mouth. By this Danda-Dhauti every kind of heartdisease is surely cured. |
Commentary |
kaphapittaṃ tathā kledaṃ recayedūrdhvavartmanā। daṇḍadhautividhānena hṛdrogaṃ nāśayeddhruvam ॥38॥ |