![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-37) |
रम्भादडं हरिद्दडं वेत्रदण्डं तथैव च। हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः ॥३७॥ |
rambhādaḍaṃ hariddaḍaṃ vetradaṇḍaṃ tathaiva ca। hṛnmadhye cālayitvā tu punaḥ pratyāharecchanaiḥ ॥37॥ |
DANDA-DHAUTI |
Take either a plantain stalk or a stalk of turmeric (Haridra) or a stalk of cane, and thrust it slowly into the aesophagus and then draw it out slowly. |
Commentary |
rambhādaḍaṃ hariddaḍaṃ vetradaṇḍaṃ tathaiva ca। hṛnmadhye cālayitvā tu punaḥ pratyāharecchanaiḥ ॥37॥ |