![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-33) |
अथ कर्णधौतिप्रयोगः। तर्जन्यनामिकायोगान्मार्जयेत् कर्णारंध्रयोः। नित्यमभ्यासयोगेन नादान्तरं प्रकाशयेत् ॥३३॥ |
atha karṇadhautiprayogaḥ। tarjanyanāmikāyogānmārjayet karṇāraṃdhrayoḥ। nityamabhyāsayogena nādāntaraṃ prakāśayet ॥33॥ |
KARNA-DHAUTI, OR EAR-CLEANING |
Clean the two holes of the ears by the index and the ring fingers. By practising it daily, the mystical sounds are heard. |
Commentary |
atha karṇadhautiprayogaḥ। tarjanyanāmikāyogānmārjayet karṇāraṃdhrayoḥ। nityamabhyāsayogena nādāntaraṃ prakāśayet ॥33॥ |