![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-32) |
नित्यं कुर्य्यात्प्रयत्ने न रवेरुदयके>स्तके। एवं कृते च नित्यं सासम्बिका दीर्घतां व्रजेत् ॥३२॥ |
nityaṃ kuryyātprayatne na raverudayake>stake। evaṃ kṛte ca nityaṃ sāsambikā dīrghatāṃ vrajet ॥32॥ |
JIVHA SODHANA, OR TONGUE-DHAUTI. |
Do this daily with diligence before the rising and setting sun. By so doing the tongue becomes elongated.
|
Commentary |
nityaṃ kuryyātprayatne na raverudayake>stake। evaṃ kṛte ca nityaṃ sāsambikā dīrghatāṃ vrajet ॥32॥ |