![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-11) |
प्राणायामाल्लाघवञ्च ध्यानात्प्रत्यक्षमात्मनि। समाधिना निर्लिप्तञ्च मुक्तिरेव न संशयः ॥११॥ |
prāṇāyāmāllāghavañca dhyānātpratyakṣamātmani। samādhinā nirliptañca muktireva na saṃśayaḥ ॥11॥ |
5th – Pranayama gives lightness or Laghima; 6th – Dhyana gives perception (Pratyakshatwa) of Self; and 7th – Samadhi gives isolation (Nirliptata), which is verily the Freedom. |
Commentary |
prāṇāyāmāllāghavañca dhyānātpratyakṣamātmani। samādhinā nirliptañca muktireva na saṃśayaḥ ॥11॥ |