Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE GHERANDA SAMHITA -

Search Verse for online reading chapter:
Verse No.:
English
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-11)

प्राणायामाल्लाघवञ्च ध्यानात्प्रत्यक्षमात्मनि। समाधिना निर्लिप्तञ्च मुक्तिरेव न संशयः ॥११॥

prāṇāyāmāllāghavañca dhyānātpratyakṣamātmani। samādhinā nirliptañca muktireva na saṃśayaḥ ॥11॥



 

5th – Pranayama gives lightness or Laghima; 6th – Dhyana gives perception (Pratyakshatwa) of Self; and 7th – Samadhi gives isolation (Nirliptata), which is verily the Freedom.



Commentary



prāṇāyāmāllāghavañca dhyānātpratyakṣamātmani। samādhinā nirliptañca muktireva na saṃśayaḥ ॥11॥


University of Ayurveda Prague, Czech Republic



Interpretation and Commentary by Ayurvedacharya Govinda Ji.
your comments are welcome: info@university-ayurveda.com
Administrator