![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-10) |
अथ सप्तसाधनलक्षणम्। षट्कर्मणां शोधनञ्च आसनेन भवेदृढम्। मुद्रया स्थिरता चैव प्रत्याहारेण धीरता ॥१०॥ |
atha saptasādhanalakṣaṇam। ṣaṭkarmaṇāṃ śodhanañca āsanena bhavedṛḍham। mudrayā sthiratā caiva pratyāhāreṇa dhīratā ॥10॥ |
1st - The purification is acquired by the regular performance of six practices (to be mentioned shortly); 2nd – Asana or posture gives Dridhata or strength; 3rd – Mudra gives Sthirata or steadiness; 4th – Pratyahara gives Dhairyata or calmness; |
Commentary |
atha saptasādhanalakṣaṇam। ṣaṭkarmaṇāṃ śodhanañca āsanena bhavedṛḍham। mudrayā sthiratā caiva pratyāhāreṇa dhīratā ॥10॥ |