![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-9) |
अथ सप्तसाधनम्। शोधनं दृढता चैव स्थैर्य्यं धैर्य्यञ्च लाघवम्। प्रत्यश्रढ्च निर्लिप्तञ्च घटस्य सप्तसाधनम् ॥९॥ |
atha saptasādhanam। śodhanaṃ dṛḍhatā caiva sthairyyaṃ dhairyyañca lāghavam। pratyaśraḍhca nirliptañca ghaṭasya saptasādhanam ॥9॥ |
THE SEVEN EXERCISES |
The seven exercises which appertain to this Training of the body are the following: – Purificatory, strengthening, steadying, calming, and those leading to lightness, perception, and isolation.
|
Commentary |
atha saptasādhanam। śodhanaṃ dṛḍhatā caiva sthairyyaṃ dhairyyañca lāghavam। pratyaśraḍhca nirliptañca ghaṭasya saptasādhanam ॥9॥ |