![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-11) |
प्राणायामाल्लाघवञ्च ध्यानात्प्रत्यक्षमात्मनि। समाधिना निर्लिप्तञ्च मुक्तिरेव न संशयः ॥११॥ |
prāṇāyāmāllāghavañca dhyānātpratyakṣamātmani। samādhinā nirliptañca muktireva na saṃśayaḥ ॥11॥ |
5. Pranayama dává lehkost neboli Laghima 6. Dhyana dává vnímání (Pratyakshatwa) Sebe a 7. Samadhi dává splynutí (Nirliptata), která je pravou Svobodou |
Commentary |