१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (S.-1, Ch.-2, V.-10) |
लाघवं कर्म-सामर्थ्यं दीप्तो ऽग्निर् मेदसः क्षयः ।विभक्त-घन-गात्र-त्वं व्यायामाद् उपजायते ॥ १० ॥ |
lāghavaṃ karma-sāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ । vibhakta-ghana-gātra-tvaṃ vyāyāmād upajāyate ॥ 10 ॥ vāta-pittāmayī bālo vṛddho '-jīrṇo ca taṃ tyajet । ardha-śaktyā niṣevyas tu balibhiḥ snigdha-bhojibhiḥ ॥ 11 ॥ śīta-kāle vasante ca mandam eva tato 'nya-dā । taṃ kṛtvānu-sukhaṃ dehaṃ mardayec ca samantataḥ ॥ 12 ॥ |
- |
Kommentar ... |