१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (S.-1, Ch.-2, V.-8-9) |
अभ्यङ्गम् आचरेन् नित्यं स जरा-श्रम-वात-हा ।दृष्टि-प्रसाद-पुष्ट्य्-आयुः-स्वप्न-सु-त्वक्-त्व-दार्ढ्य-कृत् ॥ ८ ॥शिरः-श्रवण-पादेषु तं विशेषेण शीलयेत् ।वर्ज्यो ऽभ्यङ्गः कफ-ग्रस्त-कृत-संशुद्ध्य्-अ-जीर्णिभिः ॥ ९ ॥ |
abhyaṅgam ācaren nityaṃ sa jarā-śrama-vāta-hā । dṛṣṭi-prasāda-puṣṭy-āyuḥ-svapna-su-tvak-tva-dārḍhya-kṛt ॥ 8 ॥ śiraḥ-śravaṇa-pādeṣu taṃ viśeṣeṇa śīlayet । varjyo 'bhyaṅgaḥ kapha-grasta-kṛta-saṃśuddhy-a-jīrṇibhiḥ ॥ 9 ॥ |
- |
Kommentar ... |