१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (S.-1, Ch.-2, V.-11) |
वात-पित्तामयी बालो वृद्धो ऽ-जीर्णो च तं त्यजेत् । अर्ध-शक्त्या निषेव्यस् तु बलिभिः स्निग्ध-भोजिभिः ॥ ११ ॥ शीत-काले वसन्ते च मन्दम् एव ततो ऽन्य-दा ।12a |
vāta-pittāmayī bālo vṛddho '-jīrṇo ca taṃ tyajet । ardha-śaktyā niṣevyas tu balibhiḥ snigdha-bhojibhiḥ ॥ 11 ॥ |
- |
Kommentar ... |