Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-53)

योनिष्व् अजावी व्यामिश्र-गो-चर-त्वाद् अ-निश्चिते । आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ ॥ ५३ ॥

yoniṣv ajāvī vyāmiśra-go-cara-tvād a-niścite ।ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau ॥ 53 ॥

-



Kommentar



...