![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-70) |
शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥ ७८ ॥ धान्याम्लं भेदि तीक्ष्णोष्णं पित्त-कृत् स्पर्श-शीतलम् ।श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥ ७९ ॥ शस्तम् आस्थापने हृद्यं लघु वात-कफापहम् । |
śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu ॥ 78 ॥dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pitta-kṛt sparśa-śītalam ।śrama-klama-haraṃ rucyaṃ dīpanaṃ vasti-śūla-nut ॥ 79 ॥śastam āsthāpane hṛdyaṃ laghu vāta-kaphāpaham । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |