![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-67-69) |
गुडेक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथोत्तरम् ।कन्द-मूल-फलाद्यं च तद्-वद् विद्यात् तद्-आसुतम् ॥ ७७ ॥ |
guḍekṣu-madya-mārdvīka-śuktaṃ laghu yathottaram ।kanda-mūla-phalādyaṃ ca tad-vad vidyāt tad-āsutam ॥ 77 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |