Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-71)

एभिर् एव गुणैर् युक्ते सौवीरकतुषोदके // (८०.२)इदम् एव गुण युज् सौवीरक-तुषोदक कृमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे / (८१.१)कृमि-हृद्-रोग-गुल्म-अर्शस्-पाण्डु-रोग-निबर्हणते क्रमाद् वितुषैर् विद्यात् सतुषैश् च यवैः कृते // (८१.२)तद् क्रमात् वितुष विद् सतुष च यव कृ मूत्रं गो-ऽजावि-महिषी-गजाश्वोष्ट्र-खरोद्भवम् ।पित्तलं रूक्ष-तीक्ष्णोष्णं लवणानु-रसं कटु ॥ ८0 ॥कृमि-शोफोदरानाह-शूल-पाण्डु-कफानिलान् ।गुल्मा-रुचि-विष-श्वित्र-कुष्ठार्शांसि जयेल् लघु ॥ ८1 ॥

mūtraṃ go-'jāvi-mahiṣī-gajāśvoṣṭra-kharodbhavam ।pittalaṃ rūkṣa-tīkṣṇoṣṇaṃ lavaṇānu-rasaṃ kaṭu ॥ 80 ॥kṛmi-śophodarānāha-śūla-pāṇḍu-kaphānilān ।gulmā-ruci-viṣa-śvitra-kuṣṭhārśāṃsi jayel laghu ॥ 81 ॥



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI