![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-66) |
छेदी मध्व्-आसवस् तीक्ष्णो मेह-पीनस-कास-जित् ॥ ७५ ॥ रक्त-पित्त-कफोत्क्लेदि शुक्तं वातानुलोमनम् । भृशोष्ण-तीक्ष्ण-रूक्षाम्लं हृद्यं रुचि-करं सरम् ॥ ७६ ॥ दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् । |
chedī madhv-āsavas tīkṣṇo meha-pīnasa-kāsa-jit ॥ 75 ॥rakta-pitta-kaphotkledi śuktaṃ vātānulomanam ।bhṛśoṣṇa-tīkṣṇa-rūkṣāmlaṃ hṛdyaṃ ruci-karaṃ saram ॥ 76 ॥dīpanaṃ śiśira-sparśaṃ pāṇḍu-dṛk-kṛmi-nāśanam । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |