![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-36) |
चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मास्र-पित्त-नुत् ॥ ५१ ॥ मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कासातिसार-जित् । व्रण-शोधन-संधान-रोपणं वातलं मधु ॥ ५२ ॥ रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा । उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥ ५३ ॥ प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते । अ-लब्ध-पाकम् आश्व् एव तयोर् यस्मान् निवर्तते ॥ ५४ ॥ |
cakṣuṣyaṃ chedi tṛṭ-śleṣma-viṣa-hidhmāsra-pitta-nut ॥ 51 ॥meha-kuṣṭha-kṛmi-cchardi-śvāsa-kāsātisāra-jit ।vraṇa-śodhana-saṃdhāna-ropaṇaṃ vātalaṃ madhu ॥ 52 ॥rūkṣaṃ kaṣāya-madhuraṃ tat-tulyā madhu-śarkarā ।uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat ॥ 53 ॥pracchardane nirūhe ca madhūṣṇaṃ na nivāryate ।a-labdha-pākam āśv eva tayor yasmān nivartate ॥ 54 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |