![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Rógánutpádnija, (S.-1, Ch.-4, V.-1b) |
*अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः । वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥ २ ॥ स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च । पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥ ३ ॥ |
adho-vātasya rodhena gulmodāvarta-ruk-klamāḥ । vāta-mūtra-śakṛt-saṅga-dṛṣṭy-agni-vadha-hṛd-gadāḥ ॥ 2 ॥ sneha-sveda-vidhis tatra vartayo bhojanāni ca । pānāni vastayaś caiva śastaṃ vātānulomanam ॥ 3 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |