![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-, (S.-1, Ch.-4, V.-1) |
* अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः । अथ-अतस् रोगानुत्पादनीय-अध्याय व्याख्या इति ह स्माहुर् आत्रेयादयो महर्षयः । वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् । निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥ १ ॥ |
vegān na dhārayed vāta-viṇ-mūtra-kṣava-tṛṭ-kṣudhām । nidrā-kāsa-śrama-śvāsa-jṛmbhāśru-cchardi-retasām ॥ 1 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |