![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-, (S.-1, Ch.-3, V.-57-58) |
नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥ ५७ ॥ ऋत्वोर् अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः । तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥ ५८ ॥ अ-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥ ५८ऊ̆ ॥ |
nityaṃ sarva-rasābhyāsaḥ sva-svādhikyam ṛtāv ṛtau ॥ 57 ॥ ṛtvor antyādi-saptāhāv ṛtu-saṃdhir iti smṛtaḥ । tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt ॥ 58 ॥ a-sātmya-jā hi rogāḥ syuḥ sahasā tyāga-śīlanāt ॥ 58ū̆ ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |