Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-, (S.-1, Ch.-3, V.-57-58)

नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥ ५७ ॥ ऋत्वोर् अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः । तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥ ५८ ॥ अ-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥ ५८ऊ̆ ॥

nityaṃ sarva-rasābhyāsaḥ sva-svādhikyam ṛtāv ṛtau ॥ 57 ॥ ṛtvor antyādi-saptāhāv ṛtu-saṃdhir iti smṛtaḥ । tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt ॥ 58 ॥ a-sātmya-jā hi rogāḥ syuḥ sahasā tyāga-śīlanāt ॥ 58ū̆ ॥



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI