Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-, (S.-1, Ch.-3, V.-55-56)

तुषार-क्षार-सौहित्य-दधि-तैल-वसातपान् ॥ ५४ ॥ तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् ।शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥ ५५ ॥ स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् । शरद्-वसन्तयो रूक्षं शीतं घर्म-घनान्तयोः ॥ ५६ ॥ अन्न-पानं समासेन विपरीतम् अतो ऽन्य-दा ।

tuṣāra-kṣāra-sauhitya-dadhi-taila-vasātapān ॥ 54 ॥ tīkṣṇa-madya-divā-svapna-puro-vātān parityajet । śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet ॥ 55 ॥ svāduṃ nidāghe śaradi svādu-tikta-kaṣāyakān । śarad-vasantayo rūkṣaṃ śītaṃ gharma-ghanāntayoḥ ॥ 56 ॥ anna-pānaṃ samāsena viparītam ato 'nya-dā ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI