![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-, (S.-1, Ch.-3, V.-49-50) |
वर्षा-शीतोचिताङ्गानां सहसैवार्क-रश्मिभिः । तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ ४९ ॥ तज्-जयाय घृतं तिक्तं विरेको रक्त-मोक्षणम् । तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥ ५० ॥ |
varṣā-śītocitāṅgānāṃ sahasaivārka-raśmibhiḥ । taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati ॥ 49 ॥ taj-jayāya ghṛtaṃ tiktaṃ vireko rakta-mokṣaṇam । tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu ॥ 50 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |