![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-, (S.-1, Ch.-3, V.-51-52) |
शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् । तप्तं तप्तांशु-किरणैः शीतं शीतांशु-रश्मिभिः ॥ ५१ ॥ समन्ताद् अप्य् अहो-रात्रम् अगस्त्योदय-निर्-विषम् । शुचि हंसोदकं नाम निर्-मलं मल-जिज् जलम् ॥ ५२ ॥ |
śāli-mudga-sitā-dhātrī-paṭola-madhu-jāṅgalam । taptaṃ taptāṃśu-kiraṇaiḥ śītaṃ śītāṃśu-raśmibhiḥ ॥ 51 ॥ samantād apy aho-rātram agastyodaya-nir-viṣam । śuci haṃsodakaṃ nāma nir-malaṃ mala-jij jalam ॥ 52 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |