Online Sushruta Samhita

Hledat verš pro on-line čtení Díl:    kapitola:    č. verše.:   
2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S-2, Ch-1, V-9-12)

देहे विचरतस्तस्य लक्षणानि निबोध मे ||९|| दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च |क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः ||१०|| (इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्|क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः ||१०||) यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः | भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ||११|| प्राणोदानौ समानश्च व्यानश्चापान एव च | स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ||१२||

dēhē vicaratastasya lakṣaṇāni nibōdha mē ||9|| dōṣadhātvagnisamatāṁ samprāptiṁ viṣayēṣu ca | kriyāṇāmānulōmyaṁ ca karōtyakupitō'nilaḥ ||10|| (indriyārthōpasamprāptiṁ dōṣadhātvagnyavaikr̥tam| kriyāṇāmānulōmyaṁ ca kuryādvāyuradūṣitaḥ [3] ||10||) 3. gayadāsasammatō'yaṁ pāṭhaḥ| yathā'gniḥ pañcadhā bhinnō nāmasthānakriyāmayaiḥ | bhinnō'nilastasthā hyēkō nāmasthānakriyāmayaiḥ ||11|| prāṇōdānau samānaśca vyānaścāpāna ēva ca | sthānasthā mārutāḥ pañca yāpayanti śarīriṇam ||12||

vāyōrnāmasthāna karmabhiḥ pañcadhātvam, sthānabhēdēna vāyōrnāmāni, वायोर्देहे विचरतः कर्माणि, वायोर्नामस्थान कर्मभिः पञ्चधात्वम्, स्थानभेदेन वायोर्नामानि -



Commentary



Ayurveda Gurukul-Tapovan, Normandy, France
Administrator