Online Sushruta Samhita

Hledat verš pro on-line čtení Díl:    kapitola:    č. verše.:   
2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S-2, Ch-1, V-13)

यो वायुर्वक्त्रसञ्चारी स प्राणो नाम देहधृक् | सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ||१३|| प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् |१४|

yō vāyurvaktrasañcārī [1] sa prāṇō nāma dēhadhr̥k | sō'nnaṁ pravēśayatyantaḥ prāṇāṁścāpyavalambatē ||13|| prāyaśaḥ kurutē duṣṭō hikkāśvāsādikān gadān |14| 1. ‘yō'nilō vaktrasañcārī’ iti pā.|

prāṇavāyōḥ sthānakarmāṇi, प्राणवायोः स्थानकर्माणि -



Commentary



Ayurveda Gurukul-Tapovan, Normandy, France
Administrator