Online Sushruta Samhita

Hledat verš pro on-line čtení Díl:    kapitola:    č. verše.:   
2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S-2, Ch-1, V-5-8)

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः |स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ||५|| स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च |सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ||६|| स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् | अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ||७|| तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च |अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ||८|| आशुकारी मुहुश्चारी पक्वाधानगुदालयः |९|

tasya tadvacanaṁ śrutvā prābravīdbhiṣajāṁ [1] varaḥ | svayambhūrēṣa bhagavān vāyurityabhiśabditaḥ ||5|| svātantryānnityabhāvācca sarvagatvāttathaiva ca | sarvēṣāmēva sarvātmā sarvalōkanamaskr̥taḥ ||6|| 1. ‘jagāda bhagavānr̥ṣiḥ’ iti tāḍapatrapustakē pāṭhaḥ| sthityutpattivināśēṣu bhūtānāmēṣa kāraṇam | avyaktō vyaktakarmā ca rūkṣaḥ [2] śītō laghuḥ kharaḥ ||7|| 2. ‘śītō rūkṣō laghuścaraḥ(laḥ)’ iti tāḍapatrapustakē pāṭhaḥ| tiryaggō dviguṇaścaiva rajōbahula ēva ca | acintyavīryō dōṣāṇāṁ nētā rōgasamūharāṭ ||8|| āśukārī muhuścārī pakvādhānagudālayaḥ |9|

vāyōḥ svarūpavarṇanam, वायोः स्वरूपवर्णनम् -



Commentary



Ayurveda Gurukul-Tapovan, Normandy, France
Administrator