Ayurvedic Consortium of Europe
FREE - ONLINE SAMKHYA DARSHAN -
माण्डूक्य उपनिषद्, Māṇḍūkya Upaniṣad,-Mundakopanishad, (S.-2, Ch.-1, V.-9) |
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद।। 1.1.9 ।। |
jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrā''pterādimattvādvā''pnoti ha vai sarvānkāmānādiśca bhavati ya evaṃ veda।। 1.1.9 ।। |
|
|
The jāgarit state, the common, the “a” sound, the first measure because of reaching or because of the state of being first, verily indeed, one reaches all wishes. And verily, the one who knows, becomes the first.
Komentář:
Ájurvédská Univerzita Praha
Admin Gwen