Ayurvedic Consortium of Europe
FREE - ONLINE SAMKHYA DARSHAN -
माण्डूक्य उपनिषद्, Māṇḍūkya Upaniṣad,-Mundakopanishad, (S.-2, Ch.-1, V.-4) |
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ।। 1.1.4 ।। |
svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ ।। 1.1.4 ।। |
|
|
The svapna state is inwardly knowing, seven limbed, nineteen gated, enjoyer of the solitary, consisting of light, and the second quarter.
Komentář:
Ájurvédská Univerzita Praha
Admin Gwen