Ayurvedic Consortium of Europe
FREE - ONLINE SAMKHYA DARSHAN -
माण्डूक्य उपनिषद्, Māṇḍūkya Upaniṣad,-Mundakopanishad, (S.-2, Ch.-1, V.-3) |
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ।। 1.1.3 ।। |
jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ।। 1.1.3 ।। |
|
|
The jāgarit state is the knowledge directed towards external objects, seven limbed, nineteen gated, enjoyer of the material, the common, and the first quarter.
Komentář:
Ájurvédská Univerzita Praha
Admin Gwen