![]() |
ईशावास्योपनिषद īšāvásjopanišad ,-īšāvásjopanišad, (S.-1, Ch.-1, V.-18) |
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भुयिष्ठां ते नमौक्तिं विधेम ॥१८॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शन्तिः शान्तिः शान्तिः ॥ |
agne naya supathā rāye asmānviśvāni deva vayunāni vidvān ॥ yuyodhyasmajjuhurāṇameno bhuyiṣṭhāṃ te namauktiṃ vidhema ॥18॥oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥ oṃ śantiḥ śāntiḥ śāntiḥ ॥ |
O Agni, lead us by a good path for wealth, O deity, having wist all ways.
Ward off from us crookedly gone mischief; may we offer most abundant homage to you!